Wednesday, April 10, 2013

Sanskrit 'Tapasvini' Preface (‘तपस्विनी’ महाकाव्यम्, मुखबन्धः/ डॉ.हरेकृष्ण-मेहेरः)

तपस्विनी महाकाव्यम्, मुखबन्धः/डॉ.हरेकृष्ण-मेहेरः
(Sanskrit ‘Tapasvini’ Kavya, Mukhabandha)

TAPASVINI      
Original Oriya Epic Poem 
By : Poet Gangadhara Meher  (1862-1924)
Complete Sanskrit Translation By : Dr. Harekrishna Meher 

Published by : Parimal Publications, 27/28, Shakti Nagar, Delhi-110007,
ISBN: 978-81-7110-412-3.  First Edition  2012.]

= = = = = = = = = = = = = = = = = = = = 
Tapasvini  [Preface]
= = = = = = = = = = = = = = = = = = = = 

['Mukhabandha' has been taken from page-46 of my Sanskrit ‘Tapasvini’ Book. 
For Introduction, please see : ‘ Tapasvini Mahakavyam: Ekam Aalokanam’
= = = = = = = = =

तपस्विनी-महाकाव्यस्य
मुखबन्धः
(मूल-ओड़िआ-रचनायाः संस्कृत-रूपान्तरम्)
= = = = = = 
  पितृ-सत्यरक्षार्थं काननगामित्वात् श्रीरामचन्द्रस्य, स्वामिनः अनुगामिनीत्वात् सीतायाश्च, यन् माहात्म्यं व्यक्तमासीत्, सीताया निर्वासनेन तत् सौरभमयं सञ्जातम् । निर्वासन-क्लेश-सहनात् सीतायाः पतिभक्तिः यद्वत् तेजोमयी संवृत्ता, तस्याः कानकीं प्रतिमां संस्थाप्य अश्वमेध-यागानुष्ठान-विधानाद् रामचन्द्रस्य पत्नी-प्रेम तद्वद् दीप्तिमयमभवत् । उपयुक्तस्य पत्युः उपयुक्ता पत्नी । मिथ्यापवाद-कारणात् सीता स्वामिना परित्यक्ता, तथापि स्वामिनः आन्तरिकं प्रेम तया यथार्थतो हृदयङ्गमं कृतमासीत् । निर्वासनं स्वीयं भाग्य-दोषं मत्वा सा पतिभक्तिं कीदृशं दृढ़तरां समुन्नततरां च कृतवती, वन-वसतिं पतिहितसाधिनी-तपस्या-रूपेण परिणमयन्ती तपस्विनीभूय कीदृशं दिवसानि च व्यतीतवती, अस्य विषयस्य परिप्रकाशनं पुस्तकस्यास्य प्रधानमुद्देश्यम् ।

 सीतया यद्वत् स्वामिनः करुणा-प्राप्त्याशा समुज्झिता आसीत्, मया तद्वत् तस्याः समुन्नत-चरित्र-वर्णनायां सफलीभवितुमाशा त्यक्ता एव । तदा श्रीरामचन्द्रेण तपस्विन्याः सीतायाः स्थाने हृदय-कौमुदीं मनोहारिणीं मूर्त्तिं निर्माय यज्ञानुष्ठानं सम्पन्नं कृतम् । विद्वांसः पाठकाः विषयऽस्मिन् मम कृतित्वं लक्ष्यं न कृत्वा स्वस्व-हृदयस्थं सीतायाः समुज्ज्वल-निर्मल-पवित्र-चरित्रेण चित्रितं स्मृति-पटं  सकृत् समुद्घाट्य नारी-हृदयस्य समुन्नतिं विधास्यन्ति, ममाशा केवलमेतावती ।

 उपसंहारे वक्तव्यमिदं यत् मम प्रिय-सुहृद्वरेण श्रीयुक्त-ब्रजमोहन-पण्डा-महोदयेन अस्य पुस्तकस्य प्रणयन-दिशायां मह्यं यः ओजस्वी समुत्साहः प्रदत्तः, स सर्वथा अतुलनीयः । एतदर्थं तस्मै मम गभीरां कृतज्ञतां निवेदयामि । इति ।                                                      
विनीतः 
श्रीगङ्गाधर-मेहेरः 

* पद्मपुरम्,
दिनाङ्कः ५-१०-१९१४ ख्रीष्टाब्दः 
======= 

Tuesday, April 9, 2013

MODERN SANSKRIT LITERATURE : Sanskrit Kavyas of Dr. Harekrishna Meher

Sanskrit Kavyas of Dr. Harekrishna Meher  
= = = = = = = = = = = = = = = = 

Dr. HAREKRISHNA MEHER 
    M.A. Gold Medalist (BHU), OES-1,
    Ph.D. (BHU), Diploma in German 
Retired Sr. Reader and Head, 
Post-Graduate Department of Sanskrit,
Gangadhar  Meher Autonomous College 
(College with Potential for Excellence)
SAMBALPUR - 768004. Orissa (India) 

Contributions of Dr.Harekrishna Meher 
to Sanskrit Literature
= = = = = = = = = = = = 

KAVYA SECTION:
       
[1]  

* मातृगीतिकाञ्जलिः * 

'Mātrigītikāñjalih' (Modern Sanskrit GitiKavya)
Comprising 25 songs in own innovated lyrical metres with tuning):


Web References: 
Comments on ‘Matrigitikanjalih’ by Some Distinguished Scholars :

Research Article by Prof. Abhiraj Rajendra Mishra
(Concept of Giti and ‘Matrigitikanjalih’ Kavya : An Observation) :

[Also published in “Sraddhaa” (Journal on Oriental Studies, Vol-II, 2011.) 
PG Dept Of Sanskrit, Gangadhar Meher Autonomous College (CPE), Sambalpur.]
*
Places where referred, cited and discussed about 
Dr. Harekrishna Meher and his works :
= = = = = = =

Reference by Some Other Sites :



= = = = = = = = =  

[2] 

* सौन्दर्य-सन्दर्शनम् *  
‘Saundarya-Sandarshanam’ Kavya : 
 (Extracts) 
- - - - - - - - - - - - - - - - - - - - - 
Links: 
       Ref : Sanskrit Literature Site : 

    = = = = = = = = = 

    [3]  

    * पुष्पाञ्जलि-विचित्रा *  
    ‘Pushpāñjali-Vichitrā’ Gītikāvya (Modern Sanskrit Songs)

     (Extracts)
     (Links below. Click on the Titles) 
      - - - - - - - - - - - - - - - - - - - - - - - - - 

    * जीवनालेख्यम् *   
    Jīvanālekhyam’ Kāvya (Modern Sanskrit Poems)
    (Extracts)
     (Links below. Click on the Titles) 
      - - - - - - - - - - - - - - - - - - - - - - - - - 
    = = = = = = = = =  

    [6] 

    * मौन-व्यञ्जना *  
    ‘Mauna-Vyañjanā’ Kāvya (Modern Sanskrit Poems): 
    (Extracts)
     (Links below. Click on the Titles) 
      - - - - - - - - - - - - - - - - - - - - - - - - -  
    = = = = = = = = =  

    [7] 

    * अस्रमजस्रम् *   
    'Asramajasram' Kāvya (Modern Sanskrit Poems)
    (Extracts)
     (Links below. Click on the Titles) 
      - - - - - - - - - - - - - - - - - - - - - - - - - 

    [8] 

    * हासितास्या वयस्या *  
    'Hāsitāsyā Vayasyā'  (Haiku-Sijo-Tanka Poems):
    * (Extracts)
    = = = = = = = = =  

    [9] 

    * उत्कलीय-सत्कला * 
    'Utkalīya-Satkalā' Kāvya : 
    * (Extracts)
    = = = = = = = = =  

    [10] 

    * स्तवार्चन-स्तवकम् *    
    = = = = = = = = =   

    [11] 

    * सूक्ति-कस्तूरिका *  
    ‘Sūkti-Kastūrikā’ (Sanskrit Maxims)
    * (Extracts)
    = = = = = = = = =   

    [12] 

    * वर्षा * 
    ‘Varshā’   
    (Sanskrit Version of Poet Radhanath Ray's Oriya Poem 'Barshā: 
     http://hkmeher.blogspot.in/2009/02/varsha-poem-radhanath-ray-h-k-meher.html

    = = = = = = = = =  

    [13] 

    * तपस्विनी *
    ‘Tapasvini’ Mahakavyam (Sanskrit Version):

    (Translated from Original Odia ‘Tapasvini’
    written by Poet Gangadhar Meher)



    = = = = = = = = = = = = = 


    [14] 
    चलचित्र-गीत-संस्कृतायनम् * 
    Chalachitra-Gita-Sanskritayanam
    (Anthology of Sanskrit Versions of Film Songs) 
    Link : 
    = = = = = = = = = = = = = =  

    REFERENCES OF TAPASVINI:

    TRANSLATED  INTO  SANSKRIT  by Dr. Harekrishna Meher :

    Oriya Kavya ‘TAPASVINI’ of Poet Gangadhar Meher : 





    Please see  SANSKRIT TAPASVINI heading on the right side of blog .
    = = = = = =  

    Dr. Harekrishna Meher’s  Tri-lingual (Sanskrit, English and Hindi) Translations of Tapasvini Kavya have been published. 
    Hindi-English-Sanskrit Tapasvini (Complete) :
    *
    Please see the Links in  HKMeher’s  Blogsite 
    (Listed on the right side).

    Article in Sanskrit : 

    Article in English : 

    Article in Hindi : 
    = = = = = = 

    Sanskrit Tapasvini Book :  

    English Tapasvini Book : 
    *

    Hindi Tapasvini Book : 
    *

    = = = = = = = = =  

    OTHER REFERENCES: 

    [1] 

    Philosophical Reflections in the Naisadhacarita’  
     (Ph.D. Thesis done by Dr. Harekrishna Meher in Banaras Hindu University, Varanasi, 1981) :

    *
    *


    WorldCat Ref : 
    http://www.worldcat.org/search?q=au%3AMehera%2C+Harekr%CC%A5shn%CC%A3a.&qt=hot_author

    = = = = = = = = =   

    [2]  

    Sanskrit Research Article on
    Poet Harekrishna Meher’s  Contribution
    to Modern Sanskrit Literature. 
    *
    'Adhunika- Samskrita-Sahityam Prati Kavi-Harekrishna-
    Meherasya  Avadanam' 
    * आधुनिक-संस्कृत-साहित्यं प्रति कवि-हरेकृष्ण-मेहेरस्य अवदानम् *
    (Article by : Dr. Jayanta Kumar Tripathy) 

    Links: 
    (Published in the Research Journal 
    ‘ŚRADDHĀ’ (ISSN 2321-273X), Vol.III-IV, 2012 and 2013).  

    = = = = = = = = = 
      
    [3] 

    Places where Dr. Harekrishna Meher and His Works are
    Cited, Referred, Discussed and Reviewed in Research field and others : 

    = = = = = = = = = 

    [4]  

    Dr. Harekrishna Meher's Contributions 
    to Sanskrit Literature: A View:  

    Now in Tapasvini-Kavya Blog :  
    Also available in HKMeher Blog : 
    * * * 
    Also in Wordpress : 
    http://hkmeher.wordpress.com/2014/09/12/contribution-of-dr-harekrishna-meher-to-modern-sanskrit-literature

    = = = = = = = =  

    [5]  

    Videos of Dr. Harekrishna Meher : A Glance:  
    Link : http://hkmeher.blogspot.in/2016/04/videos-of-drharekrishna-meher-sanskrit.html 

    = = = = = = = =  

    [6] 

    Translated Kavyas of Dr. Harekrishna Meher 


    = = = = = = = = =  

    [7] 

    Patriotic Songs and Poems of Dr. Harekrishna Meher 

    = = = = = = = =