Saturday, May 11, 2013

Sanskrit ‘Tapasvini’ Kavya Complete (संस्कृत ‘तपस्विनी’ काव्य सम्पूर्ण /डॉ.हरेकृष्ण-मेहेरः)-


Original Oriya Mahakavya ‘TAPASVINI’
By :Poet Gangadhara Meher (1862-1924)
.
Complete Translation into Hindi, English and Sanskrit languages
By : Dr. Harekrishna Meher.

 = = = = = = = = = =

Complete Sanskrit ‘TAPASVINI’ is presented here.    

Sanskrit  Translation Book ‘Tapasvini’  by Dr. Harekrishna Meher.
*
Published by : Parimal Publications, 27/28  Shakti Nagar, Delhi-110007. 
ISBN : 978-81-7110-412-3.  First Edition : 2012.
*
SANSKRIT ‘TAPASVINI’ BOOK 
*
[All Eleven Cantos have been taken here from this Sanskrit Book.]

= = = = = = = = = = = = = = = = = = = = = = =
Sanskrit  Tapasvini  [Contents]
= = = = = = = = = = = = = = = = = = = = = = =

तपस्विनी  (महाकाव्यम्)
ओड़िआ-मूल-रचना *  स्वभावकवि-गंगाधर-मेहेरः (१८६२-१९२४)
सम्पूर्ण-संस्कृतानुवादः * डॉ. हरेकृष्ण-मेहेरः

= = = = = = = = = = = = = = = = = = = = = = =
 तपस्विनी  सूचीपत्रम्
= = = = = = = = = = = = = = = = = = = = = = =

प्राक्‌कथनम्  :

तपस्विनी-महाकाव्यम् : एकमालोकनम्   

= = = = = = = = = = = =

तपस्विनी-महाकाव्यस्य * 


मुखबन्धः  

प्रथमः सर्ग:  

द्वितीयः सर्गः  

तृतीयः सर्गः  

चतुर्थः सर्गः  

पञ्चमः सर्गः 

षष्ठः सर्गः 

सप्तमः सर्गः 

अष्टमः सर्गः 

नवमः सर्गः  

दशमः सर्गः 

एकादशः सर्गः  


= * सम्पूर्णम् * =


Complete Hindi ‘Tapasvini’ Kavya :
*
Complete English ‘Tapasvini’ Kavya :
*
Complete Sanskrit ‘Tapasvini’ Kavya (Tapasvini Blog):
 = = = =

 Articles on My Hindi-English-Sanskrit Translations of Tapasvini Kavya :

* * * * * 

No comments:

Post a Comment